Tuesday, October 27, 2009

An Interesting Shloka from the "Vairagya Shatakam (A hundred verses on Renunciation)" written by the great poet Bhartruhari.


महेश्वरे वा जगतामधीश्वरे
जनार्दने वा जगदन्तरात्मनि ।
न वस्तुभेदप्रतिपत्तिरस्ति मे
तथापि भक्तिस्तरुणेन्दुशेखरे ॥

--> I see no difference between the Supreme Lord of this Universe, Maheshvara (Lord Shiva), and the Innermost Self (Soul) of this Universe, Janardhana (Lord Vishnu). However, my devotion is to Lord Indushekhara (Lord Shiva), the one holding the crescent moon on his head.

Monday, October 19, 2009

Shivanamavalyashtakam - शिवनामावल्यष्टकम् :-)


हे चन्द्रचूड मदनान्तक शूलपाणे 
स्थाणो गिरीश गिरिजेश महेश शंभो || 
भूतेश भीतभयसूदन मामनाथं 
संसारदुःखगहनाज्जगदीश रक्ष ||१||
 
हे पार्वतीहृदयवल्लभ चन्द्रमौले 
भूताधिप प्रमथनाथ गिरीशचाप || 
हे वामदेव भव रुद्र पिनाकपाणे
संसारदुःखगहनाज्जगदीश रक्ष ||२||
  
हे नीलकण्ठ वृषभध्वज पञ्चवक्त्र
लोकेश शेषवलय प्रमथेश शर्व ||
हे धूर्जटे पशुपते गिरिजापते मां 
संसारदुःखगहनाज्जगदीश रक्ष ||३||
  
हे विश्वनाथ शिव शंकर देवदेव 
गङ्गाधर प्रमथनायक नन्दिकेश || 
बाणेश्वरान्धकरिपो हर लोकनाथ 
संसारदुःखगहनाज्जगदीश रक्ष ||४||
  
वाराणसीपुरपते मणिकर्णिकेश वीरेश 
दक्षमखकाल विभो गणेश || 
सर्वज्ञ सर्वहृदयैकनिवास नाथ 
संसारदुःखगहनाज्जगदीश रक्ष ||५||
  
श्रीमन्महेश्वर कृपामय हे दयालो 
हे व्योमकेश शितिकण्ठ गणाधिनाथ || 
भस्माङ्गराग नृकपालकलापमाल 
संसारदुःखगहनाज्जगदीश रक्ष ||६||
  
कैलासशैलविनिवास वृषाकपे हे 
मृत्युंजय त्रीनयन त्रिजगन्निवास ||
नारायणप्रिय मदापह शक्तिनाथ 
संसारदुःखगहनाज्जगदीश रक्ष ||७||
  
विश्वेश विश्वभवनाशक विश्वरूप 
विश्वात्मक त्रिभुवनैकगुणाधिकेश || 
हे विश्वनाथ करुणामय दीनबन्धो 
संसारदुःखगहनाज्जगदीश रक्ष ||८||
  
गौरीविलासभवनाय महेश्वराय 
पञ्चाननाय शरणागतकल्पकाय || 
शर्वाय सर्वजगतामधिपाय तस्मै 
दारिद्र्यदुःखदहनाय नमः शिवाय ||९||
  
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य 
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य 
श्रीमच्छंकरभगवतः कृतौ शिवनामावल्यष्टकं संपूर्णम् || 

Vishvanathashtakam... विश्वनाथाष्टकम् :-)


1) गङ्गातरंगरमणीयजटाकलापं 
गौरीनिरन्तरविभूषितवामभागम् |
नारायणप्रियमनंगमदापहारं 
वाराणसीपुरपतिं भज विश्वनाथम् ||
 
2) वाचामगोचरमनेकगुणस्वरूपं 
वागीशविष्णुसुरसेवितपादपीठम् | 
वामेनविग्रहवरेणकलत्रवन्तं 
वाराणसीपुरपतिं भज विश्वनाथम् ||
 
3) भूताधिपं भुजगभूषणभूषितांगं  
व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम् | 
पाशांकुशाभयवरप्रदशूलपाणिं  
वाराणसीपुरपतिं भज विश्वनाथम् ||
 
4) शीतांशुशोभितकिरीटविराजमानं 
भालेक्षणानलविशोषितपंचबाणम् | 
नागाधिपारचितभासुरकर्णपूरं 
वाराणसीपुरपतिं भज विश्वनाथम् ||
 
5) पंचाननं दुरितमत्तमतङ्गजानां 
नागान्तकं दनुजपुंगवपन्नगानाम् | 
दावानलं मरणशोकजराटवीनां 
वाराणसीपुरपतिं भज विश्वनाथम् ||
 
6) तेजोमयं सगुणनिर्गुणमद्वितीयं 
आनन्दकन्दमपराजितमप्रमेयम् | 
नागात्मकं सकलनिष्कलमात्मरूपं 
वाराणसीपुरपतिं भज विश्वनाथम् ||
 
7) रागादिदोषरहितं स्वजनानुरागं 
वैराग्यशान्तिनिलयं गिरिजासहायम् | 
माधुर्यधैर्यसुभगं गरलाभिरामं 
वाराणसीपुरपतिं भज विश्वनाथम् ||
 
8) आशां विहाय परिहृत्य परस्य निन्दां 
पापे रतिं च सुनिवार्य मनः समाधौ | 
आदाय हृत्कमलमध्यगतं परेशं
 वाराणसीपुरपतिं भज विश्वनाथम् ||
 
9) वाराणसीपुरपतेः स्तवनं शिवस्य 
व्याख्यातमष्टकमिदं पठते मनुष्यः | 
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं 
सम्प्राप्य देहविलये लभते च मोक्षम् ||
 
10) विश्वनाथाष्टकमिदं यः पठेच्छिवसन्निधौ | 
शिवलोकमवाप्नोति शिवेन सह मोदते || 

|| इति श्रीमहर्षिव्यासप्रणीतं श्रीविश्वनाथाष्टकं संपूर्णम् ||